ॐ नमस्ते गणपतये।
त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्ताऽसि त्वमेव केवलं धर्ताऽसि त्वमेव केवलं हर्ताऽसि त्वमेव सर्व खल्विदं ब्रह्माऽसि त्व साक्षादात्माऽसि नित्यम।।1।।
ऋतं वच्मि। सत्यं वच्मि ||2||
अव त्व मां। अव वक्तारं। अव श्रोतारे। अव दातारं। अव धातारं। अवानूचानमव शिष्यं। अव पश्चातात्। अव पुरस्तात् । अवोत्तरात्तात्। अव दक्षिणात्तातत्। अवचोर्ध्वात्तात ।। अवाधरात्तात् ।। सर्वतो माँ पाहि-पाहि समंतात ।।3।।
त्वं वाङ्मयस्त्वं चिन्मयः। त्वमानंदमसयस्त्वं ब्रह्ममयः। त्वं सच्चिदानंदाद्वितीयोऽसि। त्वं प्रत्यक्षं ब्रह्माऽसि। त्वं ज्ञानमयो विज्ञानमयोऽसि ।।4।।
सर्व जगदिदं त्वत्तो जायते। सर्व जगदिदं त्वत्तस्तिष्ठति । सर्व जगदिदं त्वयि लयमेष्यति। सर्व जगदिदं त्वयि प्रत्येति। त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ।।5।।
त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः। त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यं। त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायंति नित्यं। त्वं ब्रह्मा त्वं विष्णुस्त्वं त्वं रुद्रस्त्वं इंद्रस्त्वं अग्रिस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम ।।6।।
गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं। अनुस्वारः परतरः । अर्धेन्दुलसितं । तारेण ऋद्धं। एतत्तव मनुस्वरूपं । गकारः पूर्वरूपं। अकारो मध्यमरूपं । अनुस्वारश्चान्त्यरूपं। बिन्दुरुत्तररूपं । नादः संधानं। स हितासंधिः सैषा गणेश विद्या। गणकऋषिः निच्द्धायत्रीच्छंदः। गणपतिर्देवता। ॐ गं गणपतये नमः ।।7।।
एकदंताय विद्महे। वक्रतुण्डाय धीमहि। तन्नो दंती प्रचोदयात् ।।৪।।
एकदंतं चतुर्हस्तं पाशमंकुशधारिणम । रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम। रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम। रक्तगंधाऽनुलिप्तांगं रक्तपुष्पैः सुपुजितम ।। भक्तानुकंपिनं देवं जगत्कारणमच्युतम। आविर्भूतं च सृष्टयादौ प्रकृते पुरुषात्परम। एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।।9।।
नमो व्रातपतये। नमो गणपतये। नमः प्रमथपतये। नमस्तेऽस्तु लंबोदरायैकदंताय। विघ्घ्रनाशिने शिवसुताय। श्रीवरदमूर्तये नमो नमः ||10||
ટિપ્પણીઓ